A 57-21(6) Ambāstava

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21f

Title Ambāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Marginal additions by the scribe.

Excerpts

Beginning

yām āmananti munayaḥ prakṛtiṃ purāṇīṃ
vidyeti yāṃ śrutirahasyagirā gṛṇanti |
tāṃ ārddhapallavitaśaṅkararūpamudrāṃ
devīm ananyaśaraṇaḥ śaraṇa(!) prapadye || 1 ||

ambastaveṣu tava tāra⌣datrikāni
kuṇṭhībhavanti vacasām api kuṇḍalāni |
ḍimbhasyu(!) me stutirasāv asamaṃyaśā(!)pi
vākśalyanighnahṛdayāṃ bhavatīṃ dunoti || 2 ||

vyometi bindur iti nāda itīndurekhā
rūpeti vāgbhavatanūr iti mātṛketi |
nisyandamānasukhabodha(su)dhāsvarūpa(!)
vidyā(!) dhatse manasi vāgbhavatā janānām || 3 || (exp. 012) (fol. 4v2-5)

End

sthūlāsu mūrttiṣu mahīpramukhāmbamūrtteḥ
kasyāś ca nāsitaravaibhavam amba yasyāḥ
pratyāṅgirāṃ api na śakyatayeva(?) vaktuṃ
sāsmi stutākhilamayeti titi(ḍgi)tavyam (?)|| 30 ||

kālāgnikoṭirucim ambaṣaḍadhvaśuddhā
rāplāvaneṣu(?) bhavatīm amṛtaughavṛṣṭim |
śyāmāṃ ghanastananatāṃ sakalīkaroti
dhyāyanti yena jagatā guravo bhavanti || 31 ||

kuvalaya⌣danīlaṃ carccarasnigdhakaśaṃ
pṛthutatakucabhāraḥ klāntakāntāvalagnam |
kim iha bahubhir uttaiḥ tatsvarūpaṃ paran naḥ
sakalabhavanamātaḥ santataṃ sannidhas tām || 32 || (fol. 7v3-8r1)

Colophon

ity ambāstavaḥ || ○ || (fol. 8r1)

Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005