A 57-21(6) Ambāstava
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21f
Title Ambāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Marginal additions by the scribe.
Excerpts
Beginning
yām āmananti munayaḥ prakṛtiṃ purāṇīṃ
vidyeti yāṃ śrutirahasyagirā gṛṇanti |
tāṃ ārddhapallavitaśaṅkararūpamudrāṃ
devīm ananyaśaraṇaḥ śaraṇa(!) prapadye || 1 ||
ambastaveṣu tava tāra⌣datrikāni
kuṇṭhībhavanti vacasām api kuṇḍalāni |
ḍimbhasyu(!) me stutirasāv asamaṃyaśā(!)pi
vākśalyanighnahṛdayāṃ bhavatīṃ dunoti || 2 ||
vyometi bindur iti nāda itīndurekhā
rūpeti vāgbhavatanūr iti mātṛketi |
nisyandamānasukhabodha(su)dhāsvarūpa(!)
vidyā(!) dhatse manasi vāgbhavatā janānām || 3 || (exp. 012) (fol. 4v2-5)
End
sthūlāsu mūrttiṣu mahīpramukhāmbamūrtteḥ
kasyāś ca nāsitaravaibhavam amba yasyāḥ
pratyāṅgirāṃ api na śakyatayeva(?) vaktuṃ
sāsmi stutākhilamayeti titi(ḍgi)tavyam (?)|| 30 ||
kālāgnikoṭirucim ambaṣaḍadhvaśuddhā
rāplāvaneṣu(?) bhavatīm amṛtaughavṛṣṭim |
śyāmāṃ ghanastananatāṃ sakalīkaroti
dhyāyanti yena jagatā guravo bhavanti || 31 ||
kuvalaya⌣danīlaṃ carccarasnigdhakaśaṃ
pṛthutatakucabhāraḥ klāntakāntāvalagnam |
kim iha bahubhir uttaiḥ tatsvarūpaṃ paran naḥ
sakalabhavanamātaḥ santataṃ sannidhas tām || 32 || (fol. 7v3-8r1)
Colophon
ity ambāstavaḥ || ○ || (fol. 8r1)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005